Declension table of mādhukara

Deva

MasculineSingularDualPlural
Nominativemādhukaraḥ mādhukarau mādhukarāḥ
Vocativemādhukara mādhukarau mādhukarāḥ
Accusativemādhukaram mādhukarau mādhukarān
Instrumentalmādhukareṇa mādhukarābhyām mādhukaraiḥ mādhukarebhiḥ
Dativemādhukarāya mādhukarābhyām mādhukarebhyaḥ
Ablativemādhukarāt mādhukarābhyām mādhukarebhyaḥ
Genitivemādhukarasya mādhukarayoḥ mādhukarāṇām
Locativemādhukare mādhukarayoḥ mādhukareṣu

Compound mādhukara -

Adverb -mādhukaram -mādhukarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria