Declension table of mādhavīyadhātuvṛtti

Deva

FeminineSingularDualPlural
Nominativemādhavīyadhātuvṛttiḥ mādhavīyadhātuvṛttī mādhavīyadhātuvṛttayaḥ
Vocativemādhavīyadhātuvṛtte mādhavīyadhātuvṛttī mādhavīyadhātuvṛttayaḥ
Accusativemādhavīyadhātuvṛttim mādhavīyadhātuvṛttī mādhavīyadhātuvṛttīḥ
Instrumentalmādhavīyadhātuvṛttyā mādhavīyadhātuvṛttibhyām mādhavīyadhātuvṛttibhiḥ
Dativemādhavīyadhātuvṛttyai mādhavīyadhātuvṛttaye mādhavīyadhātuvṛttibhyām mādhavīyadhātuvṛttibhyaḥ
Ablativemādhavīyadhātuvṛttyāḥ mādhavīyadhātuvṛtteḥ mādhavīyadhātuvṛttibhyām mādhavīyadhātuvṛttibhyaḥ
Genitivemādhavīyadhātuvṛttyāḥ mādhavīyadhātuvṛtteḥ mādhavīyadhātuvṛttyoḥ mādhavīyadhātuvṛttīnām
Locativemādhavīyadhātuvṛttyām mādhavīyadhātuvṛttau mādhavīyadhātuvṛttyoḥ mādhavīyadhātuvṛttiṣu

Compound mādhavīyadhātuvṛtti -

Adverb -mādhavīyadhātuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria