Declension table of mādhavīya

Deva

NeuterSingularDualPlural
Nominativemādhavīyam mādhavīye mādhavīyāni
Vocativemādhavīya mādhavīye mādhavīyāni
Accusativemādhavīyam mādhavīye mādhavīyāni
Instrumentalmādhavīyena mādhavīyābhyām mādhavīyaiḥ
Dativemādhavīyāya mādhavīyābhyām mādhavīyebhyaḥ
Ablativemādhavīyāt mādhavīyābhyām mādhavīyebhyaḥ
Genitivemādhavīyasya mādhavīyayoḥ mādhavīyānām
Locativemādhavīye mādhavīyayoḥ mādhavīyeṣu

Compound mādhavīya -

Adverb -mādhavīyam -mādhavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria