सुबन्तावली ?माधवमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमामाधवमाहात्म्यम् माधवमाहात्म्ये माधवमाहात्म्यानि
सम्बोधनम्माधवमाहात्म्य माधवमाहात्म्ये माधवमाहात्म्यानि
द्वितीयामाधवमाहात्म्यम् माधवमाहात्म्ये माधवमाहात्म्यानि
तृतीयामाधवमाहात्म्येन माधवमाहात्म्याभ्याम् माधवमाहात्म्यैः
चतुर्थीमाधवमाहात्म्याय माधवमाहात्म्याभ्याम् माधवमाहात्म्येभ्यः
पञ्चमीमाधवमाहात्म्यात् माधवमाहात्म्याभ्याम् माधवमाहात्म्येभ्यः
षष्ठीमाधवमाहात्म्यस्य माधवमाहात्म्ययोः माधवमाहात्म्यानाम्
सप्तमीमाधवमाहात्म्ये माधवमाहात्म्ययोः माधवमाहात्म्येषु

समास माधवमाहात्म्य

अव्यय ॰माधवमाहात्म्यम् ॰माधवमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria