सुबन्तावली ?माधवकोश

Roma

पुमान्एकद्विबहु
प्रथमामाधवकोशः माधवकोशौ माधवकोशाः
सम्बोधनम्माधवकोश माधवकोशौ माधवकोशाः
द्वितीयामाधवकोशम् माधवकोशौ माधवकोशान्
तृतीयामाधवकोशेन माधवकोशाभ्याम् माधवकोशैः माधवकोशेभिः
चतुर्थीमाधवकोशाय माधवकोशाभ्याम् माधवकोशेभ्यः
पञ्चमीमाधवकोशात् माधवकोशाभ्याम् माधवकोशेभ्यः
षष्ठीमाधवकोशस्य माधवकोशयोः माधवकोशानाम्
सप्तमीमाधवकोशे माधवकोशयोः माधवकोशेषु

समास माधवकोश

अव्यय ॰माधवकोशम् ॰माधवकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria