Declension table of mādhavaka

Deva

MasculineSingularDualPlural
Nominativemādhavakaḥ mādhavakau mādhavakāḥ
Vocativemādhavaka mādhavakau mādhavakāḥ
Accusativemādhavakam mādhavakau mādhavakān
Instrumentalmādhavakena mādhavakābhyām mādhavakaiḥ mādhavakebhiḥ
Dativemādhavakāya mādhavakābhyām mādhavakebhyaḥ
Ablativemādhavakāt mādhavakābhyām mādhavakebhyaḥ
Genitivemādhavakasya mādhavakayoḥ mādhavakānām
Locativemādhavake mādhavakayoḥ mādhavakeṣu

Compound mādhavaka -

Adverb -mādhavakam -mādhavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria