सुबन्तावली ?माधवगुप्त

Roma

पुमान्एकद्विबहु
प्रथमामाधवगुप्तः माधवगुप्तौ माधवगुप्ताः
सम्बोधनम्माधवगुप्त माधवगुप्तौ माधवगुप्ताः
द्वितीयामाधवगुप्तम् माधवगुप्तौ माधवगुप्तान्
तृतीयामाधवगुप्तेन माधवगुप्ताभ्याम् माधवगुप्तैः माधवगुप्तेभिः
चतुर्थीमाधवगुप्ताय माधवगुप्ताभ्याम् माधवगुप्तेभ्यः
पञ्चमीमाधवगुप्तात् माधवगुप्ताभ्याम् माधवगुप्तेभ्यः
षष्ठीमाधवगुप्तस्य माधवगुप्तयोः माधवगुप्तानाम्
सप्तमीमाधवगुप्ते माधवगुप्तयोः माधवगुप्तेषु

समास माधवगुप्त

अव्यय ॰माधवगुप्तम् ॰माधवगुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria