सुबन्तावली ?माधवचरित

Roma

नपुंसकम्एकद्विबहु
प्रथमामाधवचरितम् माधवचरिते माधवचरितानि
सम्बोधनम्माधवचरित माधवचरिते माधवचरितानि
द्वितीयामाधवचरितम् माधवचरिते माधवचरितानि
तृतीयामाधवचरितेन माधवचरिताभ्याम् माधवचरितैः
चतुर्थीमाधवचरिताय माधवचरिताभ्याम् माधवचरितेभ्यः
पञ्चमीमाधवचरितात् माधवचरिताभ्याम् माधवचरितेभ्यः
षष्ठीमाधवचरितस्य माधवचरितयोः माधवचरितानाम्
सप्तमीमाधवचरिते माधवचरितयोः माधवचरितेषु

समास माधवचरित

अव्यय ॰माधवचरितम् ॰माधवचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria