सुबन्तावली ?माधवानलनाटक

Roma

नपुंसकम्एकद्विबहु
प्रथमामाधवानलनाटकम् माधवानलनाटके माधवानलनाटकानि
सम्बोधनम्माधवानलनाटक माधवानलनाटके माधवानलनाटकानि
द्वितीयामाधवानलनाटकम् माधवानलनाटके माधवानलनाटकानि
तृतीयामाधवानलनाटकेन माधवानलनाटकाभ्याम् माधवानलनाटकैः
चतुर्थीमाधवानलनाटकाय माधवानलनाटकाभ्याम् माधवानलनाटकेभ्यः
पञ्चमीमाधवानलनाटकात् माधवानलनाटकाभ्याम् माधवानलनाटकेभ्यः
षष्ठीमाधवानलनाटकस्य माधवानलनाटकयोः माधवानलनाटकानाम्
सप्तमीमाधवानलनाटके माधवानलनाटकयोः माधवानलनाटकेषु

समास माधवानलनाटक

अव्यय ॰माधवानलनाटकम् ॰माधवानलनाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria