Declension table of mādhavānāla

Deva

NeuterSingularDualPlural
Nominativemādhavānālam mādhavānāle mādhavānālāni
Vocativemādhavānāla mādhavānāle mādhavānālāni
Accusativemādhavānālam mādhavānāle mādhavānālāni
Instrumentalmādhavānālena mādhavānālābhyām mādhavānālaiḥ
Dativemādhavānālāya mādhavānālābhyām mādhavānālebhyaḥ
Ablativemādhavānālāt mādhavānālābhyām mādhavānālebhyaḥ
Genitivemādhavānālasya mādhavānālayoḥ mādhavānālānām
Locativemādhavānāle mādhavānālayoḥ mādhavānāleṣu

Compound mādhavānāla -

Adverb -mādhavānālam -mādhavānālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria