Declension table of mādhavācārya

Deva

MasculineSingularDualPlural
Nominativemādhavācāryaḥ mādhavācāryau mādhavācāryāḥ
Vocativemādhavācārya mādhavācāryau mādhavācāryāḥ
Accusativemādhavācāryam mādhavācāryau mādhavācāryān
Instrumentalmādhavācāryeṇa mādhavācāryābhyām mādhavācāryaiḥ
Dativemādhavācāryāya mādhavācāryābhyām mādhavācāryebhyaḥ
Ablativemādhavācāryāt mādhavācāryābhyām mādhavācāryebhyaḥ
Genitivemādhavācāryasya mādhavācāryayoḥ mādhavācāryāṇām
Locativemādhavācārye mādhavācāryayoḥ mādhavācāryeṣu

Compound mādhavācārya -

Adverb -mādhavācāryam -mādhavācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria