Declension table of mādhava

Deva

NeuterSingularDualPlural
Nominativemādhavam mādhave mādhavāni
Vocativemādhava mādhave mādhavāni
Accusativemādhavam mādhave mādhavāni
Instrumentalmādhavena mādhavābhyām mādhavaiḥ
Dativemādhavāya mādhavābhyām mādhavebhyaḥ
Ablativemādhavāt mādhavābhyām mādhavebhyaḥ
Genitivemādhavasya mādhavayoḥ mādhavānām
Locativemādhave mādhavayoḥ mādhaveṣu

Compound mādhava -

Adverb -mādhavam -mādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria