Declension table of mādayitnu

Deva

NeuterSingularDualPlural
Nominativemādayitnu mādayitnunī mādayitnūni
Vocativemādayitnu mādayitnunī mādayitnūni
Accusativemādayitnu mādayitnunī mādayitnūni
Instrumentalmādayitnunā mādayitnubhyām mādayitnubhiḥ
Dativemādayitnune mādayitnubhyām mādayitnubhyaḥ
Ablativemādayitnunaḥ mādayitnubhyām mādayitnubhyaḥ
Genitivemādayitnunaḥ mādayitnunoḥ mādayitnūnām
Locativemādayitnuni mādayitnunoḥ mādayitnuṣu

Compound mādayitnu -

Adverb -mādayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria