Declension table of mādayitnu

Deva

MasculineSingularDualPlural
Nominativemādayitnuḥ mādayitnū mādayitnavaḥ
Vocativemādayitno mādayitnū mādayitnavaḥ
Accusativemādayitnum mādayitnū mādayitnūn
Instrumentalmādayitnunā mādayitnubhyām mādayitnubhiḥ
Dativemādayitnave mādayitnubhyām mādayitnubhyaḥ
Ablativemādayitnoḥ mādayitnubhyām mādayitnubhyaḥ
Genitivemādayitnoḥ mādayitnvoḥ mādayitnūnām
Locativemādayitnau mādayitnvoḥ mādayitnuṣu

Compound mādayitnu -

Adverb -mādayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria