Declension table of mādayitnu

Deva

FeminineSingularDualPlural
Nominativemādayitnuḥ mādayitnū mādayitnavaḥ
Vocativemādayitno mādayitnū mādayitnavaḥ
Accusativemādayitnum mādayitnū mādayitnūḥ
Instrumentalmādayitnvā mādayitnubhyām mādayitnubhiḥ
Dativemādayitnvai mādayitnave mādayitnubhyām mādayitnubhyaḥ
Ablativemādayitnvāḥ mādayitnoḥ mādayitnubhyām mādayitnubhyaḥ
Genitivemādayitnvāḥ mādayitnoḥ mādayitnvoḥ mādayitnūnām
Locativemādayitnvām mādayitnau mādayitnvoḥ mādayitnuṣu

Compound mādayitnu -

Adverb -mādayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria