Declension table of ?mādayitavyā

Deva

FeminineSingularDualPlural
Nominativemādayitavyā mādayitavye mādayitavyāḥ
Vocativemādayitavye mādayitavye mādayitavyāḥ
Accusativemādayitavyām mādayitavye mādayitavyāḥ
Instrumentalmādayitavyayā mādayitavyābhyām mādayitavyābhiḥ
Dativemādayitavyāyai mādayitavyābhyām mādayitavyābhyaḥ
Ablativemādayitavyāyāḥ mādayitavyābhyām mādayitavyābhyaḥ
Genitivemādayitavyāyāḥ mādayitavyayoḥ mādayitavyānām
Locativemādayitavyāyām mādayitavyayoḥ mādayitavyāsu

Adverb -mādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria