Declension table of ?mādayitavya

Deva

NeuterSingularDualPlural
Nominativemādayitavyam mādayitavye mādayitavyāni
Vocativemādayitavya mādayitavye mādayitavyāni
Accusativemādayitavyam mādayitavye mādayitavyāni
Instrumentalmādayitavyena mādayitavyābhyām mādayitavyaiḥ
Dativemādayitavyāya mādayitavyābhyām mādayitavyebhyaḥ
Ablativemādayitavyāt mādayitavyābhyām mādayitavyebhyaḥ
Genitivemādayitavyasya mādayitavyayoḥ mādayitavyānām
Locativemādayitavye mādayitavyayoḥ mādayitavyeṣu

Compound mādayitavya -

Adverb -mādayitavyam -mādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria