Declension table of ?mādayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemādayiṣyantī mādayiṣyantyau mādayiṣyantyaḥ
Vocativemādayiṣyanti mādayiṣyantyau mādayiṣyantyaḥ
Accusativemādayiṣyantīm mādayiṣyantyau mādayiṣyantīḥ
Instrumentalmādayiṣyantyā mādayiṣyantībhyām mādayiṣyantībhiḥ
Dativemādayiṣyantyai mādayiṣyantībhyām mādayiṣyantībhyaḥ
Ablativemādayiṣyantyāḥ mādayiṣyantībhyām mādayiṣyantībhyaḥ
Genitivemādayiṣyantyāḥ mādayiṣyantyoḥ mādayiṣyantīnām
Locativemādayiṣyantyām mādayiṣyantyoḥ mādayiṣyantīṣu

Compound mādayiṣyanti - mādayiṣyantī -

Adverb -mādayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria