Declension table of ?mādayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemādayiṣyamāṇā mādayiṣyamāṇe mādayiṣyamāṇāḥ
Vocativemādayiṣyamāṇe mādayiṣyamāṇe mādayiṣyamāṇāḥ
Accusativemādayiṣyamāṇām mādayiṣyamāṇe mādayiṣyamāṇāḥ
Instrumentalmādayiṣyamāṇayā mādayiṣyamāṇābhyām mādayiṣyamāṇābhiḥ
Dativemādayiṣyamāṇāyai mādayiṣyamāṇābhyām mādayiṣyamāṇābhyaḥ
Ablativemādayiṣyamāṇāyāḥ mādayiṣyamāṇābhyām mādayiṣyamāṇābhyaḥ
Genitivemādayiṣyamāṇāyāḥ mādayiṣyamāṇayoḥ mādayiṣyamāṇānām
Locativemādayiṣyamāṇāyām mādayiṣyamāṇayoḥ mādayiṣyamāṇāsu

Adverb -mādayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria