Declension table of ?mādayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemādayiṣyamāṇam mādayiṣyamāṇe mādayiṣyamāṇāni
Vocativemādayiṣyamāṇa mādayiṣyamāṇe mādayiṣyamāṇāni
Accusativemādayiṣyamāṇam mādayiṣyamāṇe mādayiṣyamāṇāni
Instrumentalmādayiṣyamāṇena mādayiṣyamāṇābhyām mādayiṣyamāṇaiḥ
Dativemādayiṣyamāṇāya mādayiṣyamāṇābhyām mādayiṣyamāṇebhyaḥ
Ablativemādayiṣyamāṇāt mādayiṣyamāṇābhyām mādayiṣyamāṇebhyaḥ
Genitivemādayiṣyamāṇasya mādayiṣyamāṇayoḥ mādayiṣyamāṇānām
Locativemādayiṣyamāṇe mādayiṣyamāṇayoḥ mādayiṣyamāṇeṣu

Compound mādayiṣyamāṇa -

Adverb -mādayiṣyamāṇam -mādayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria