सुबन्तावली ?मादयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामादयिष्यमाणः मादयिष्यमाणौ मादयिष्यमाणाः
सम्बोधनम्मादयिष्यमाण मादयिष्यमाणौ मादयिष्यमाणाः
द्वितीयामादयिष्यमाणम् मादयिष्यमाणौ मादयिष्यमाणान्
तृतीयामादयिष्यमाणेन मादयिष्यमाणाभ्याम् मादयिष्यमाणैः मादयिष्यमाणेभिः
चतुर्थीमादयिष्यमाणाय मादयिष्यमाणाभ्याम् मादयिष्यमाणेभ्यः
पञ्चमीमादयिष्यमाणात् मादयिष्यमाणाभ्याम् मादयिष्यमाणेभ्यः
षष्ठीमादयिष्यमाणस्य मादयिष्यमाणयोः मादयिष्यमाणानाम्
सप्तमीमादयिष्यमाणे मादयिष्यमाणयोः मादयिष्यमाणेषु

समास मादयिष्यमाण

अव्यय ॰मादयिष्यमाणम् ॰मादयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria