Declension table of ?mādayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemādayiṣyamāṇaḥ mādayiṣyamāṇau mādayiṣyamāṇāḥ
Vocativemādayiṣyamāṇa mādayiṣyamāṇau mādayiṣyamāṇāḥ
Accusativemādayiṣyamāṇam mādayiṣyamāṇau mādayiṣyamāṇān
Instrumentalmādayiṣyamāṇena mādayiṣyamāṇābhyām mādayiṣyamāṇaiḥ mādayiṣyamāṇebhiḥ
Dativemādayiṣyamāṇāya mādayiṣyamāṇābhyām mādayiṣyamāṇebhyaḥ
Ablativemādayiṣyamāṇāt mādayiṣyamāṇābhyām mādayiṣyamāṇebhyaḥ
Genitivemādayiṣyamāṇasya mādayiṣyamāṇayoḥ mādayiṣyamāṇānām
Locativemādayiṣyamāṇe mādayiṣyamāṇayoḥ mādayiṣyamāṇeṣu

Compound mādayiṣyamāṇa -

Adverb -mādayiṣyamāṇam -mādayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria