Declension table of ?mādayat

Deva

MasculineSingularDualPlural
Nominativemādayan mādayantau mādayantaḥ
Vocativemādayan mādayantau mādayantaḥ
Accusativemādayantam mādayantau mādayataḥ
Instrumentalmādayatā mādayadbhyām mādayadbhiḥ
Dativemādayate mādayadbhyām mādayadbhyaḥ
Ablativemādayataḥ mādayadbhyām mādayadbhyaḥ
Genitivemādayataḥ mādayatoḥ mādayatām
Locativemādayati mādayatoḥ mādayatsu

Compound mādayat -

Adverb -mādayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria