Declension table of ?mādayantī

Deva

FeminineSingularDualPlural
Nominativemādayantī mādayantyau mādayantyaḥ
Vocativemādayanti mādayantyau mādayantyaḥ
Accusativemādayantīm mādayantyau mādayantīḥ
Instrumentalmādayantyā mādayantībhyām mādayantībhiḥ
Dativemādayantyai mādayantībhyām mādayantībhyaḥ
Ablativemādayantyāḥ mādayantībhyām mādayantībhyaḥ
Genitivemādayantyāḥ mādayantyoḥ mādayantīnām
Locativemādayantyām mādayantyoḥ mādayantīṣu

Compound mādayanti - mādayantī -

Adverb -mādayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria