Declension table of ?mādayamāna

Deva

NeuterSingularDualPlural
Nominativemādayamānam mādayamāne mādayamānāni
Vocativemādayamāna mādayamāne mādayamānāni
Accusativemādayamānam mādayamāne mādayamānāni
Instrumentalmādayamānena mādayamānābhyām mādayamānaiḥ
Dativemādayamānāya mādayamānābhyām mādayamānebhyaḥ
Ablativemādayamānāt mādayamānābhyām mādayamānebhyaḥ
Genitivemādayamānasya mādayamānayoḥ mādayamānānām
Locativemādayamāne mādayamānayoḥ mādayamāneṣu

Compound mādayamāna -

Adverb -mādayamānam -mādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria