Declension table of ?mādayamāna

Deva

MasculineSingularDualPlural
Nominativemādayamānaḥ mādayamānau mādayamānāḥ
Vocativemādayamāna mādayamānau mādayamānāḥ
Accusativemādayamānam mādayamānau mādayamānān
Instrumentalmādayamānena mādayamānābhyām mādayamānaiḥ mādayamānebhiḥ
Dativemādayamānāya mādayamānābhyām mādayamānebhyaḥ
Ablativemādayamānāt mādayamānābhyām mādayamānebhyaḥ
Genitivemādayamānasya mādayamānayoḥ mādayamānānām
Locativemādayamāne mādayamānayoḥ mādayamāneṣu

Compound mādayamāna -

Adverb -mādayamānam -mādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria