Declension table of ?mādanīya

Deva

NeuterSingularDualPlural
Nominativemādanīyam mādanīye mādanīyāni
Vocativemādanīya mādanīye mādanīyāni
Accusativemādanīyam mādanīye mādanīyāni
Instrumentalmādanīyena mādanīyābhyām mādanīyaiḥ
Dativemādanīyāya mādanīyābhyām mādanīyebhyaḥ
Ablativemādanīyāt mādanīyābhyām mādanīyebhyaḥ
Genitivemādanīyasya mādanīyayoḥ mādanīyānām
Locativemādanīye mādanīyayoḥ mādanīyeṣu

Compound mādanīya -

Adverb -mādanīyam -mādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria