Declension table of mādana

Deva

MasculineSingularDualPlural
Nominativemādanaḥ mādanau mādanāḥ
Vocativemādana mādanau mādanāḥ
Accusativemādanam mādanau mādanān
Instrumentalmādanena mādanābhyām mādanaiḥ mādanebhiḥ
Dativemādanāya mādanābhyām mādanebhyaḥ
Ablativemādanāt mādanābhyām mādanebhyaḥ
Genitivemādanasya mādanayoḥ mādanānām
Locativemādane mādanayoḥ mādaneṣu

Compound mādana -

Adverb -mādanam -mādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria