Declension table of ?māṣasthalaka

Deva

NeuterSingularDualPlural
Nominativemāṣasthalakam māṣasthalake māṣasthalakāni
Vocativemāṣasthalaka māṣasthalake māṣasthalakāni
Accusativemāṣasthalakam māṣasthalake māṣasthalakāni
Instrumentalmāṣasthalakena māṣasthalakābhyām māṣasthalakaiḥ
Dativemāṣasthalakāya māṣasthalakābhyām māṣasthalakebhyaḥ
Ablativemāṣasthalakāt māṣasthalakābhyām māṣasthalakebhyaḥ
Genitivemāṣasthalakasya māṣasthalakayoḥ māṣasthalakānām
Locativemāṣasthalake māṣasthalakayoḥ māṣasthalakeṣu

Compound māṣasthalaka -

Adverb -māṣasthalakam -māṣasthalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria