Declension table of māṣaka

Deva

MasculineSingularDualPlural
Nominativemāṣakaḥ māṣakau māṣakāḥ
Vocativemāṣaka māṣakau māṣakāḥ
Accusativemāṣakam māṣakau māṣakān
Instrumentalmāṣakeṇa māṣakābhyām māṣakaiḥ māṣakebhiḥ
Dativemāṣakāya māṣakābhyām māṣakebhyaḥ
Ablativemāṣakāt māṣakābhyām māṣakebhyaḥ
Genitivemāṣakasya māṣakayoḥ māṣakāṇām
Locativemāṣake māṣakayoḥ māṣakeṣu

Compound māṣaka -

Adverb -māṣakam -māṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria