Declension table of ?māṣāda

Deva

MasculineSingularDualPlural
Nominativemāṣādaḥ māṣādau māṣādāḥ
Vocativemāṣāda māṣādau māṣādāḥ
Accusativemāṣādam māṣādau māṣādān
Instrumentalmāṣādena māṣādābhyām māṣādaiḥ māṣādebhiḥ
Dativemāṣādāya māṣādābhyām māṣādebhyaḥ
Ablativemāṣādāt māṣādābhyām māṣādebhyaḥ
Genitivemāṣādasya māṣādayoḥ māṣādānām
Locativemāṣāde māṣādayoḥ māṣādeṣu

Compound māṣāda -

Adverb -māṣādam -māṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria