Declension table of māṇikyapuñja

Deva

MasculineSingularDualPlural
Nominativemāṇikyapuñjaḥ māṇikyapuñjau māṇikyapuñjāḥ
Vocativemāṇikyapuñja māṇikyapuñjau māṇikyapuñjāḥ
Accusativemāṇikyapuñjam māṇikyapuñjau māṇikyapuñjān
Instrumentalmāṇikyapuñjena māṇikyapuñjābhyām māṇikyapuñjaiḥ
Dativemāṇikyapuñjāya māṇikyapuñjābhyām māṇikyapuñjebhyaḥ
Ablativemāṇikyapuñjāt māṇikyapuñjābhyām māṇikyapuñjebhyaḥ
Genitivemāṇikyapuñjasya māṇikyapuñjayoḥ māṇikyapuñjānām
Locativemāṇikyapuñje māṇikyapuñjayoḥ māṇikyapuñjeṣu

Compound māṇikyapuñja -

Adverb -māṇikyapuñjam -māṇikyapuñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria