सुबन्तावली ?माणिक्यमिश्र

Roma

पुमान्एकद्विबहु
प्रथमामाणिक्यमिश्रः माणिक्यमिश्रौ माणिक्यमिश्राः
सम्बोधनम्माणिक्यमिश्र माणिक्यमिश्रौ माणिक्यमिश्राः
द्वितीयामाणिक्यमिश्रम् माणिक्यमिश्रौ माणिक्यमिश्रान्
तृतीयामाणिक्यमिश्रेण माणिक्यमिश्राभ्याम् माणिक्यमिश्रैः माणिक्यमिश्रेभिः
चतुर्थीमाणिक्यमिश्राय माणिक्यमिश्राभ्याम् माणिक्यमिश्रेभ्यः
पञ्चमीमाणिक्यमिश्रात् माणिक्यमिश्राभ्याम् माणिक्यमिश्रेभ्यः
षष्ठीमाणिक्यमिश्रस्य माणिक्यमिश्रयोः माणिक्यमिश्राणाम्
सप्तमीमाणिक्यमिश्रे माणिक्यमिश्रयोः माणिक्यमिश्रेषु

समास माणिक्यमिश्र

अव्यय ॰माणिक्यमिश्रम् ॰माणिक्यमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria