सुबन्तावली ?माणिक्यादित्य

Roma

पुमान्एकद्विबहु
प्रथमामाणिक्यादित्यः माणिक्यादित्यौ माणिक्यादित्याः
सम्बोधनम्माणिक्यादित्य माणिक्यादित्यौ माणिक्यादित्याः
द्वितीयामाणिक्यादित्यम् माणिक्यादित्यौ माणिक्यादित्यान्
तृतीयामाणिक्यादित्येन माणिक्यादित्याभ्याम् माणिक्यादित्यैः माणिक्यादित्येभिः
चतुर्थीमाणिक्यादित्याय माणिक्यादित्याभ्याम् माणिक्यादित्येभ्यः
पञ्चमीमाणिक्यादित्यात् माणिक्यादित्याभ्याम् माणिक्यादित्येभ्यः
षष्ठीमाणिक्यादित्यस्य माणिक्यादित्ययोः माणिक्यादित्यानाम्
सप्तमीमाणिक्यादित्ये माणिक्यादित्ययोः माणिक्यादित्येषु

समास माणिक्यादित्य

अव्यय ॰माणिक्यादित्यम् ॰माणिक्यादित्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria