Declension table of māṇikya

Deva

NeuterSingularDualPlural
Nominativemāṇikyam māṇikye māṇikyāni
Vocativemāṇikya māṇikye māṇikyāni
Accusativemāṇikyam māṇikye māṇikyāni
Instrumentalmāṇikyena māṇikyābhyām māṇikyaiḥ
Dativemāṇikyāya māṇikyābhyām māṇikyebhyaḥ
Ablativemāṇikyāt māṇikyābhyām māṇikyebhyaḥ
Genitivemāṇikyasya māṇikyayoḥ māṇikyānām
Locativemāṇikye māṇikyayoḥ māṇikyeṣu

Compound māṇikya -

Adverb -māṇikyam -māṇikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria