Declension table of māṇika

Deva

MasculineSingularDualPlural
Nominativemāṇikaḥ māṇikau māṇikāḥ
Vocativemāṇika māṇikau māṇikāḥ
Accusativemāṇikam māṇikau māṇikān
Instrumentalmāṇikena māṇikābhyām māṇikaiḥ māṇikebhiḥ
Dativemāṇikāya māṇikābhyām māṇikebhyaḥ
Ablativemāṇikāt māṇikābhyām māṇikebhyaḥ
Genitivemāṇikasya māṇikayoḥ māṇikānām
Locativemāṇike māṇikayoḥ māṇikeṣu

Compound māṇika -

Adverb -māṇikam -māṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria