सुबन्तावली ?माणवकक्रीडनक

Roma

नपुंसकम्एकद्विबहु
प्रथमामाणवकक्रीडनकम् माणवकक्रीडनके माणवकक्रीडनकानि
सम्बोधनम्माणवकक्रीडनक माणवकक्रीडनके माणवकक्रीडनकानि
द्वितीयामाणवकक्रीडनकम् माणवकक्रीडनके माणवकक्रीडनकानि
तृतीयामाणवकक्रीडनकेन माणवकक्रीडनकाभ्याम् माणवकक्रीडनकैः
चतुर्थीमाणवकक्रीडनकाय माणवकक्रीडनकाभ्याम् माणवकक्रीडनकेभ्यः
पञ्चमीमाणवकक्रीडनकात् माणवकक्रीडनकाभ्याम् माणवकक्रीडनकेभ्यः
षष्ठीमाणवकक्रीडनकस्य माणवकक्रीडनकयोः माणवकक्रीडनकानाम्
सप्तमीमाणवकक्रीडनके माणवकक्रीडनकयोः माणवकक्रीडनकेषु

समास माणवकक्रीडनक

अव्यय ॰माणवकक्रीडनकम् ॰माणवकक्रीडनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria