Declension table of māṇavaka

Deva

MasculineSingularDualPlural
Nominativemāṇavakaḥ māṇavakau māṇavakāḥ
Vocativemāṇavaka māṇavakau māṇavakāḥ
Accusativemāṇavakam māṇavakau māṇavakān
Instrumentalmāṇavakena māṇavakābhyām māṇavakaiḥ māṇavakebhiḥ
Dativemāṇavakāya māṇavakābhyām māṇavakebhyaḥ
Ablativemāṇavakāt māṇavakābhyām māṇavakebhyaḥ
Genitivemāṇavakasya māṇavakayoḥ māṇavakānām
Locativemāṇavake māṇavakayoḥ māṇavakeṣu

Compound māṇavaka -

Adverb -māṇavakam -māṇavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria