सुबन्तावली ?माण्डूक्योपनिषद्दीपिका

Roma

स्त्रीएकद्विबहु
प्रथमामाण्डूक्योपनिषद्दीपिका माण्डूक्योपनिषद्दीपिके माण्डूक्योपनिषद्दीपिकाः
सम्बोधनम्माण्डूक्योपनिषद्दीपिके माण्डूक्योपनिषद्दीपिके माण्डूक्योपनिषद्दीपिकाः
द्वितीयामाण्डूक्योपनिषद्दीपिकाम् माण्डूक्योपनिषद्दीपिके माण्डूक्योपनिषद्दीपिकाः
तृतीयामाण्डूक्योपनिषद्दीपिकया माण्डूक्योपनिषद्दीपिकाभ्याम् माण्डूक्योपनिषद्दीपिकाभिः
चतुर्थीमाण्डूक्योपनिषद्दीपिकायै माण्डूक्योपनिषद्दीपिकाभ्याम् माण्डूक्योपनिषद्दीपिकाभ्यः
पञ्चमीमाण्डूक्योपनिषद्दीपिकायाः माण्डूक्योपनिषद्दीपिकाभ्याम् माण्डूक्योपनिषद्दीपिकाभ्यः
षष्ठीमाण्डूक्योपनिषद्दीपिकायाः माण्डूक्योपनिषद्दीपिकयोः माण्डूक्योपनिषद्दीपिकानाम्
सप्तमीमाण्डूक्योपनिषद्दीपिकायाम् माण्डूक्योपनिषद्दीपिकयोः माण्डूक्योपनिषद्दीपिकासु

अव्यय ॰माण्डूक्योपनिषद्दीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria