Declension table of māṇḍūkyakārikā

Deva

FeminineSingularDualPlural
Nominativemāṇḍūkyakārikā māṇḍūkyakārike māṇḍūkyakārikāḥ
Vocativemāṇḍūkyakārike māṇḍūkyakārike māṇḍūkyakārikāḥ
Accusativemāṇḍūkyakārikām māṇḍūkyakārike māṇḍūkyakārikāḥ
Instrumentalmāṇḍūkyakārikayā māṇḍūkyakārikābhyām māṇḍūkyakārikābhiḥ
Dativemāṇḍūkyakārikāyai māṇḍūkyakārikābhyām māṇḍūkyakārikābhyaḥ
Ablativemāṇḍūkyakārikāyāḥ māṇḍūkyakārikābhyām māṇḍūkyakārikābhyaḥ
Genitivemāṇḍūkyakārikāyāḥ māṇḍūkyakārikayoḥ māṇḍūkyakārikāṇām
Locativemāṇḍūkyakārikāyām māṇḍūkyakārikayoḥ māṇḍūkyakārikāsu

Adverb -māṇḍūkyakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria