Declension table of māṇḍūkya

Deva

NeuterSingularDualPlural
Nominativemāṇḍūkyam māṇḍūkye māṇḍūkyāni
Vocativemāṇḍūkya māṇḍūkye māṇḍūkyāni
Accusativemāṇḍūkyam māṇḍūkye māṇḍūkyāni
Instrumentalmāṇḍūkyena māṇḍūkyābhyām māṇḍūkyaiḥ
Dativemāṇḍūkyāya māṇḍūkyābhyām māṇḍūkyebhyaḥ
Ablativemāṇḍūkyāt māṇḍūkyābhyām māṇḍūkyebhyaḥ
Genitivemāṇḍūkyasya māṇḍūkyayoḥ māṇḍūkyānām
Locativemāṇḍūkye māṇḍūkyayoḥ māṇḍūkyeṣu

Compound māṇḍūkya -

Adverb -māṇḍūkyam -māṇḍūkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria