Declension table of māṇḍūkya

Deva

MasculineSingularDualPlural
Nominativemāṇḍūkyaḥ māṇḍūkyau māṇḍūkyāḥ
Vocativemāṇḍūkya māṇḍūkyau māṇḍūkyāḥ
Accusativemāṇḍūkyam māṇḍūkyau māṇḍūkyān
Instrumentalmāṇḍūkyena māṇḍūkyābhyām māṇḍūkyaiḥ māṇḍūkyebhiḥ
Dativemāṇḍūkyāya māṇḍūkyābhyām māṇḍūkyebhyaḥ
Ablativemāṇḍūkyāt māṇḍūkyābhyām māṇḍūkyebhyaḥ
Genitivemāṇḍūkyasya māṇḍūkyayoḥ māṇḍūkyānām
Locativemāṇḍūkye māṇḍūkyayoḥ māṇḍūkyeṣu

Compound māṇḍūkya -

Adverb -māṇḍūkyam -māṇḍūkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria