Declension table of ?māṇḍūkī

Deva

FeminineSingularDualPlural
Nominativemāṇḍūkī māṇḍūkyau māṇḍūkyaḥ
Vocativemāṇḍūki māṇḍūkyau māṇḍūkyaḥ
Accusativemāṇḍūkīm māṇḍūkyau māṇḍūkīḥ
Instrumentalmāṇḍūkyā māṇḍūkībhyām māṇḍūkībhiḥ
Dativemāṇḍūkyai māṇḍūkībhyām māṇḍūkībhyaḥ
Ablativemāṇḍūkyāḥ māṇḍūkībhyām māṇḍūkībhyaḥ
Genitivemāṇḍūkyāḥ māṇḍūkyoḥ māṇḍūkīnām
Locativemāṇḍūkyām māṇḍūkyoḥ māṇḍūkīṣu

Compound māṇḍūki - māṇḍūkī -

Adverb -māṇḍūki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria