सुबन्तावली ?माण्डूकायनपुत्र

Roma

पुमान्एकद्विबहु
प्रथमामाण्डूकायनपुत्रः माण्डूकायनपुत्रौ माण्डूकायनपुत्राः
सम्बोधनम्माण्डूकायनपुत्र माण्डूकायनपुत्रौ माण्डूकायनपुत्राः
द्वितीयामाण्डूकायनपुत्रम् माण्डूकायनपुत्रौ माण्डूकायनपुत्रान्
तृतीयामाण्डूकायनपुत्रेण माण्डूकायनपुत्राभ्याम् माण्डूकायनपुत्रैः माण्डूकायनपुत्रेभिः
चतुर्थीमाण्डूकायनपुत्राय माण्डूकायनपुत्राभ्याम् माण्डूकायनपुत्रेभ्यः
पञ्चमीमाण्डूकायनपुत्रात् माण्डूकायनपुत्राभ्याम् माण्डूकायनपुत्रेभ्यः
षष्ठीमाण्डूकायनपुत्रस्य माण्डूकायनपुत्रयोः माण्डूकायनपुत्राणाम्
सप्तमीमाण्डूकायनपुत्रे माण्डूकायनपुत्रयोः माण्डूकायनपुत्रेषु

समास माण्डूकायनपुत्र

अव्यय ॰माण्डूकायनपुत्रम् ॰माण्डूकायनपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria