Declension table of māṇḍūkāyana

Deva

NeuterSingularDualPlural
Nominativemāṇḍūkāyanam māṇḍūkāyane māṇḍūkāyanāni
Vocativemāṇḍūkāyana māṇḍūkāyane māṇḍūkāyanāni
Accusativemāṇḍūkāyanam māṇḍūkāyane māṇḍūkāyanāni
Instrumentalmāṇḍūkāyanena māṇḍūkāyanābhyām māṇḍūkāyanaiḥ
Dativemāṇḍūkāyanāya māṇḍūkāyanābhyām māṇḍūkāyanebhyaḥ
Ablativemāṇḍūkāyanāt māṇḍūkāyanābhyām māṇḍūkāyanebhyaḥ
Genitivemāṇḍūkāyanasya māṇḍūkāyanayoḥ māṇḍūkāyanānām
Locativemāṇḍūkāyane māṇḍūkāyanayoḥ māṇḍūkāyaneṣu

Compound māṇḍūkāyana -

Adverb -māṇḍūkāyanam -māṇḍūkāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria