Declension table of māṇḍūkāyana

Deva

MasculineSingularDualPlural
Nominativemāṇḍūkāyanaḥ māṇḍūkāyanau māṇḍūkāyanāḥ
Vocativemāṇḍūkāyana māṇḍūkāyanau māṇḍūkāyanāḥ
Accusativemāṇḍūkāyanam māṇḍūkāyanau māṇḍūkāyanān
Instrumentalmāṇḍūkāyanena māṇḍūkāyanābhyām māṇḍūkāyanaiḥ māṇḍūkāyanebhiḥ
Dativemāṇḍūkāyanāya māṇḍūkāyanābhyām māṇḍūkāyanebhyaḥ
Ablativemāṇḍūkāyanāt māṇḍūkāyanābhyām māṇḍūkāyanebhyaḥ
Genitivemāṇḍūkāyanasya māṇḍūkāyanayoḥ māṇḍūkāyanānām
Locativemāṇḍūkāyane māṇḍūkāyanayoḥ māṇḍūkāyaneṣu

Compound māṇḍūkāyana -

Adverb -māṇḍūkāyanam -māṇḍūkāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria