Declension table of māṇḍūka

Deva

MasculineSingularDualPlural
Nominativemāṇḍūkaḥ māṇḍūkau māṇḍūkāḥ
Vocativemāṇḍūka māṇḍūkau māṇḍūkāḥ
Accusativemāṇḍūkam māṇḍūkau māṇḍūkān
Instrumentalmāṇḍūkena māṇḍūkābhyām māṇḍūkaiḥ
Dativemāṇḍūkāya māṇḍūkābhyām māṇḍūkebhyaḥ
Ablativemāṇḍūkāt māṇḍūkābhyām māṇḍūkebhyaḥ
Genitivemāṇḍūkasya māṇḍūkayoḥ māṇḍūkānām
Locativemāṇḍūke māṇḍūkayoḥ māṇḍūkeṣu

Compound māṇḍūka -

Adverb -māṇḍūkam -māṇḍūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria