Declension table of māṇḍavya

Deva

MasculineSingularDualPlural
Nominativemāṇḍavyaḥ māṇḍavyau māṇḍavyāḥ
Vocativemāṇḍavya māṇḍavyau māṇḍavyāḥ
Accusativemāṇḍavyam māṇḍavyau māṇḍavyān
Instrumentalmāṇḍavyena māṇḍavyābhyām māṇḍavyaiḥ māṇḍavyebhiḥ
Dativemāṇḍavyāya māṇḍavyābhyām māṇḍavyebhyaḥ
Ablativemāṇḍavyāt māṇḍavyābhyām māṇḍavyebhyaḥ
Genitivemāṇḍavyasya māṇḍavyayoḥ māṇḍavyānām
Locativemāṇḍavye māṇḍavyayoḥ māṇḍavyeṣu

Compound māṇḍavya -

Adverb -māṇḍavyam -māṇḍavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria