Declension table of māṇḍavī

Deva

FeminineSingularDualPlural
Nominativemāṇḍavī māṇḍavyau māṇḍavyaḥ
Vocativemāṇḍavi māṇḍavyau māṇḍavyaḥ
Accusativemāṇḍavīm māṇḍavyau māṇḍavīḥ
Instrumentalmāṇḍavyā māṇḍavībhyām māṇḍavībhiḥ
Dativemāṇḍavyai māṇḍavībhyām māṇḍavībhyaḥ
Ablativemāṇḍavyāḥ māṇḍavībhyām māṇḍavībhyaḥ
Genitivemāṇḍavyāḥ māṇḍavyoḥ māṇḍavīnām
Locativemāṇḍavyām māṇḍavyoḥ māṇḍavīṣu

Compound māṇḍavi - māṇḍavī -

Adverb -māṇḍavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria