Declension table of māṇḍava

Deva

NeuterSingularDualPlural
Nominativemāṇḍavam māṇḍave māṇḍavāni
Vocativemāṇḍava māṇḍave māṇḍavāni
Accusativemāṇḍavam māṇḍave māṇḍavāni
Instrumentalmāṇḍavena māṇḍavābhyām māṇḍavaiḥ
Dativemāṇḍavāya māṇḍavābhyām māṇḍavebhyaḥ
Ablativemāṇḍavāt māṇḍavābhyām māṇḍavebhyaḥ
Genitivemāṇḍavasya māṇḍavayoḥ māṇḍavānām
Locativemāṇḍave māṇḍavayoḥ māṇḍaveṣu

Compound māṇḍava -

Adverb -māṇḍavam -māṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria